B 81-23 Hastāmalaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 81/23
Title: Hastāmalaka
Dimensions: 29.5 x 11.5 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5720
Remarks:
Reel No. B 81-23 Inventory No. 23587
Title Hstāmalakabhāṣya
Remarks A commentary on Hastāmalaka
Author Śaṃkarācārya
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.5 x 11.5 cm
Folios 3
Lines per Folio 11
Foliation figures on upper left-hand and lower right hand margin of the verso, beneath the TItle: Hastāma.bhā and rāmaḥ
Place of Deposit NAK
Accession No. 5/5720
Manuscript Features
Stamp Nepal National Library,
Excerpts
Beginning
oṃ namas tasmai || ||
kas tvaṃ śiśoḥ kasya kutosi gantā
kin-nāma te tvaṃ kuta āgatosi ||
etan mayoktaṃ vadaserbhakatvaṃ
mat prītaye prītivibarddhanosi ||
nāhaṃ manusyo na ca deva yakṣo
na(2) brāhmaṇakṣatriyavaiśyaśūdrāḥ ||
na brahmacārī na gṛhī vanastho
bhikṣuś ca nāhaṃ nijabodharūpaḥ || (fol. 1v1–2)
End
upādhau yathābhedatā san maṇīnāṃ
tathābhedatābuddhibhedeṣu tepi
yathā candroikāyāṃ jale cṃcalatvaṃ
tathā cañcalatvaṃ tavāpīha viṣṇo
upādhau sati yathābheda(9)tā sanmaṇīnāṃ śuddhamaṇīnāṃ sphāṭikādīnāṃ
lohitakṛṣṇādibhedena bhedatābhedaḥ tathā buddhibhedena bhedaḥ buddhiṣu tavāpi he viṣṇo paramārthavastubhedo nāsty eva buddhyupā(10)dhiṣu asty eva |
yathā camdrikānāṃ jale prativiṃbasvarūpeṇa dṛśyamāṇānāṃ jalacañcalatvāc ca cañcalatvam | tathā buddhīnāṃ cañcalatvāt tavāpi cāñcalyam ity arthaḥ || ||
(fol. 3r8–10)
Colophon
iti śaṃkarācāyakṛtaṃ hastāmalakabhāṣyaṃ samāptam || || (fol. 3r11)
Microfilm Details
Reel No. B 81/23
Exposures 3
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 16-09-2003
Bibliography