B 81-23 Hastāmalaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 81/23
Title: Hastāmalaka
Dimensions: 29.5 x 11.5 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5720
Remarks:


Reel No. B 81-23 Inventory No. 23587

Title Hstāmalakabhāṣya

Remarks A commentary on Hastāmalaka

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.5 x 11.5 cm

Folios 3

Lines per Folio 11

Foliation figures on upper left-hand and lower right hand margin of the verso, beneath the TItle: Hastāma.bhā and rāmaḥ

Place of Deposit NAK

Accession No. 5/5720

Manuscript Features

Stamp Nepal National Library,

Excerpts

Beginning

oṃ namas tasmai || || 

kas tvaṃ śiśoḥ kasya kutosi gantā

kin-nāma te tvaṃ kuta āgatosi ||

etan mayoktaṃ vadaserbhakatvaṃ

mat prītaye prītivibarddhanosi ||

nāhaṃ manusyo na ca deva yakṣo

na(2) brāhmaṇakṣatriyavaiśyaśūdrāḥ ||

na brahmacārī na gṛhī vanastho

bhikṣuś ca nāhaṃ nijabodharūpaḥ || (fol. 1v1–2)

End

upādhau yathābhedatā san maṇīnāṃ

tathābhedatābuddhibhedeṣu tepi

yathā candroikāyāṃ jale cṃcalatvaṃ

tathā cañcalatvaṃ tavāpīha viṣṇo

upādhau sati yathābheda(9)tā sanmaṇīnāṃ śuddhamaṇīnāṃ sphāṭikādīnāṃ

lohitakṛṣṇādibhedena bhedatābhedaḥ tathā buddhibhedena bhedaḥ buddhiṣu tavāpi he viṣṇo paramārthavastubhedo nāsty eva buddhyupā(10)dhiṣu asty eva |

yathā camdrikānāṃ jale prativiṃbasvarūpeṇa dṛśyamāṇānāṃ jalacañcalatvāc ca cañcalatvam | tathā buddhīnāṃ cañcalatvāt tavāpi cāñcalyam ity arthaḥ || || 

(fol. 3r8–10)

Colophon

iti śaṃkarācāyakṛtaṃ hastāmalakabhāṣyaṃ samāptam || || (fol. 3r11)

Microfilm Details

Reel No. B 81/23

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 16-09-2003

Bibliography